Original

एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह ।इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ॥ ८ ॥

Segmented

एतम् इच्छामि अहम् कामम् त्वत्तो लोकपितामह इच्छेयम् त्वद्-प्रसादात् च तपः तप्तुम् सुरेश्वर

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
लोकपितामह लोकपितामह pos=n,g=m,c=8,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s