Original

कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥ ६ ॥

Segmented

कृपण-अश्रु-परिक्लेदः दहेत् माम् शाश्वतीः समाः तेभ्यो ऽहम् बलवद् भीता शरणम् त्वाम् उपागता

Analysis

Word Lemma Parse
कृपण कृपण pos=a,comp=y
अश्रु अश्रु pos=n,comp=y
परिक्लेदः परिक्लेद pos=n,g=m,c=1,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
तेभ्यो तद् pos=n,g=m,c=5,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
बलवद् बलवत् pos=a,g=n,c=2,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part