Original

प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि ।अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ॥ ५ ॥

Segmented

प्रियान् पुत्रान् वयस्यान् च भ्रातॄन् मातॄः पितॄन् अपि अपध्यास्यन्ति यद् देव मृतान् तेषाम् बिभेमि अहम्

Analysis

Word Lemma Parse
प्रियान् प्रिय pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वयस्यान् वयस्य pos=n,g=m,c=2,n=p
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
मातॄः मातृ pos=n,g=f,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i
अपध्यास्यन्ति अपध्या pos=v,p=3,n=p,l=lrt
यद् यत् pos=i
देव देव pos=n,g=m,c=8,n=s
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
बिभेमि भी pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s