Original

एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत् ।तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् ॥ ४१ ॥

Segmented

एवम् मृत्युः देव-सृष्टा प्रजानाम् प्राप्ते काले संहरन्ती यथावत् तस्याः च एव व्याधयः ते अश्रु-पाताः प्राप्ते काले संहरन्ति इह जन्तून्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
संहरन्ती संहृ pos=va,g=f,c=1,n=s,f=part
यथावत् यथावत् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
व्याधयः व्याधि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अश्रु अश्रु pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
संहरन्ति संहृ pos=v,p=3,n=p,l=lat
इह इह pos=i
जन्तून् जन्तु pos=n,g=m,c=2,n=p