Original

सर्वे देवा मर्त्यसंज्ञाविशिष्टाः सर्वे मर्त्या देवसंज्ञाविशिष्टाः ।तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्य ते मोदते ह ॥ ४० ॥

Segmented

सर्वे देवा मर्त्य-संज्ञा-विशिष्टाः सर्वे मर्त्या देव-संज्ञा-विशिष्टाः तस्मात् पुत्रम् मा शुचो राज-सिंह पुत्रः स्वर्गम् प्राप्य ते मोदते ह

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
मर्त्य मर्त्य pos=n,comp=y
संज्ञा संज्ञा pos=n,comp=y
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
संज्ञा संज्ञा pos=n,comp=y
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मा मा pos=i
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
pos=i