Original

बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः ।प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ॥ ४ ॥

Segmented

बालान् वृद्धान् वयःस्थान् च न हरेयम् अनागसः प्राणिनः प्राणिनाम् ईश नमः ते ऽभिप्रसीद मे

Analysis

Word Lemma Parse
बालान् बाल pos=a,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
वयःस्थान् वयःस्थ pos=a,g=m,c=2,n=p
pos=i
pos=i
हरेयम् हृ pos=v,p=1,n=s,l=vidhilin
अनागसः अनागस् pos=a,g=m,c=2,n=p
प्राणिनः प्राणिन् pos=n,g=m,c=2,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
ईश ईश pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिप्रसीद अभिप्रसद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s