Original

वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः ॥ ३९ ॥

Segmented

वायुः भीमो भीम-नादः महा-ओजाः सर्वेषाम् च प्राणिनाम् प्राण-भूतः नाना वृत्तिः देहिनाम् देहभेदे तस्माद् वायुः देव-देवः विशिष्टः

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
भीमो भीम pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राण प्राण pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
देहभेदे देहभेद pos=n,g=m,c=7,n=s
तस्माद् तस्मात् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
देवः देव pos=n,g=m,c=1,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part