Original

सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव ।एवं सर्वे मानवाः प्राणनान्ते गत्वावृत्ता देववद्राजसिंह ॥ ३८ ॥

Segmented

सर्वे देवाः प्राणिनाम् प्राणनान्ते गत्वा वृत्ताः संनिवृत्ताः तथा एव एवम् सर्वे मानवाः प्राणनान्ते गत्वा आवृत्ताः देव-वत् राज-सिंह

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राणनान्ते प्राणनान्त pos=n,g=m,c=7,n=s
गत्वा गम् pos=vi
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
संनिवृत्ताः संनिवृत् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
एवम् एवम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
प्राणनान्ते प्राणनान्त pos=n,g=m,c=7,n=s
गत्वा गम् pos=vi
आवृत्ताः आवृत् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
वत् वत् pos=i
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s