Original

सा वै तदा मृत्युसंज्ञापदेशाच्छापाद्भीता बाढमित्यब्रवीत्तम् ।अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति ॥ ३६ ॥

Segmented

सा वै तदा मृत्यु-संज्ञा अपदेशात् छापाद् भीता बाढम् इति अब्रवीत् तम् अथो प्राणान् प्राणिनाम् अन्तकाले काम-क्रोधौ प्राप्य निर्मोह्य हन्ति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
तदा तदा pos=i
मृत्यु मृत्यु pos=n,comp=y
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
अपदेशात् अपदेश pos=n,g=m,c=5,n=s
छापाद् शाप pos=n,g=m,c=5,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
बाढम् बाढम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अथो अथो pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
प्राप्य प्राप् pos=vi
निर्मोह्य निर्मोहय् pos=vi
हन्ति हन् pos=v,p=3,n=s,l=lat