Original

यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात् ।ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥ ३३ ॥

Segmented

यान् अश्रु-बिन्दून् पतितान् अपश्यम् ये पाणिभ्याम् धारितवन्तः ते पुरस्तात् ते व्याधयो मानवान् घोर-रूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
अश्रु अश्रु pos=n,comp=y
बिन्दून् बिन्दु pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
अपश्यम् पश् pos=v,p=1,n=s,l=lan
ये यद् pos=n,g=m,c=1,n=p
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
धारितवन्तः धारय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुरस्तात् पुरस्तात् pos=i
ते तद् pos=n,g=m,c=1,n=p
व्याधयो व्याधि pos=n,g=m,c=1,n=p
मानवान् मानव pos=n,g=m,c=2,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
पीडयिष्यन्ति पीडय् pos=v,p=3,n=p,l=lrt
मृत्यो मृत्यु pos=n,g=m,c=8,n=s