Original

तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ॥ ३२ ॥

Segmented

ताम् अब्रवीत् तदा देवो मृत्यो संहर मानवान् अधर्मः ते न भविता तथा ध्यास्यामि अहम् शुभे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
देवो देव pos=n,g=m,c=1,n=s
मृत्यो मृत्यु pos=n,g=m,c=8,n=s
संहर संहृ pos=v,p=2,n=s,l=lot
मानवान् मानव pos=n,g=m,c=2,n=p
अधर्मः अधर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
तथा तथा pos=i
ध्यास्यामि ध्या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s