Original

पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥ ३० ॥

Segmented

पुरुषेषु च रूपेण पुरुषः त्वम् भविष्यसि स्त्रीषु स्त्री-रूपिणी च एव तृतीयेषु नपुंसकम्

Analysis

Word Lemma Parse
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
स्त्री स्त्री pos=n,comp=y
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
तृतीयेषु तृतीय pos=a,g=m,c=7,n=p
नपुंसकम् नपुंसक pos=n,g=n,c=1,n=s