Original

इममन्यं च ते कामं ददामि मनसेप्सितम् ।न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥ २९ ॥

Segmented

इमम् अन्यम् च ते कामम् ददामि मनसा ईप्सितम् न त्वा दोषेण यास्यन्ति व्याधि-सम्पीडय् प्रजाः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
दोषेण दोष pos=n,g=m,c=3,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
व्याधि व्याधि pos=n,comp=y
सम्पीडय् सम्पीडय् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p