Original

धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते ।अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥ २८ ॥

Segmented

धर्मः सनातनः च त्वाम् इह एव अनुप्रवेक्ष्यते अहम् च विबुधाः च एव त्वद्-हिते निरताः सदा

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
एव एव pos=i
अनुप्रवेक्ष्यते अनुप्रविश् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
pos=i
विबुधाः विबुध pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
त्वद् त्वद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i