Original

अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।मया ह्युक्तं मृषा भद्रे भविता नेह किंचन ॥ २७ ॥

Segmented

अधर्मो न अस्ति ते मृत्यो संयच्छ इमाः प्रजाः शुभे मया हि उक्तम् मृषा भद्रे भविता न इह किंचन

Analysis

Word Lemma Parse
अधर्मो अधर्म pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
मृत्यो मृत्यु pos=n,g=m,c=8,n=s
संयच्छ संयम् pos=v,p=2,n=s,l=lot
इमाः इदम् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
शुभे शुभ pos=a,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मृषा मृषा pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
इह इह pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s