Original

तामधर्मभयत्रस्तां पुनरेव च याचतीम् ।तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥ २६ ॥

Segmented

ताम् अधर्म-भय-त्रस्ताम् पुनः एव च याचतीम् तदा अब्रवीत् देवदेवो निगृह्य इदम् वचः ततस्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अधर्म अधर्म pos=n,comp=y
भय भय pos=n,comp=y
त्रस्ताम् त्रस् pos=va,g=f,c=2,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
pos=i
याचतीम् याच् pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवदेवो देवदेव pos=n,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ततस् ततस् pos=i