Original

ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः ।किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ॥ २४ ॥

Segmented

ततस् ताम् अब्रवीत् तत्र लोकानाम् प्रभव-अप्ययः किम् इदम् वर्तते पुत्रि क्रियताम् तद् वचो मम

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययः अप्यय pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
पुत्रि पुत्री pos=n,g=f,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तद् तद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s