Original

ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे ।तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ।तस्थौ पितामहं चैव तोषयामास यत्नतः ॥ २३ ॥

Segmented

ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे तत्र अङ्गुष्ठेन राज-इन्द्र निखर्वम् अपरम् ततः तस्थौ पितामहम् च एव तोषयामास यत्नतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
समीजिरे संयज् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
अङ्गुष्ठेन अङ्गुष्ठ pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
निखर्वम् निखर्व pos=n,g=n,c=2,n=s
अपरम् अपर pos=n,g=n,c=2,n=s
ततः ततस् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
यत्नतः यत्न pos=n,g=m,c=5,n=s