Original

ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ।तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ॥ २२ ॥

Segmented

ततो ययौ महाभागा गङ्गाम् मेरुम् च केवलम् तस्थौ दारु इव निश्चेष्टा भूतानाम् हित-काम्या

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
महाभागा महाभाग pos=a,g=f,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
pos=i
केवलम् केवलम् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
दारु दारु pos=n,g=n,c=1,n=s
इव इव pos=i
निश्चेष्टा निश्चेष्ट pos=a,g=f,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s