Original

ततो जगाम सा कन्या कौशिकीं भरतर्षभ ।तत्र वायुजलाहारा चचार नियमं पुनः ॥ २१ ॥

Segmented

ततो जगाम सा कन्या कौशिकीम् भरत-ऋषभ तत्र वायु-जल-आहारा चचार नियमम् पुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
वायु वायु pos=n,comp=y
जल जल pos=n,comp=y
आहारा आहार pos=n,g=f,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
नियमम् नियम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i