Original

पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् ।अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ॥ २० ॥

Segmented

पुनः गत्वा ततो राजन् मौनम् आतिष्ठद् उत्तमम् अप्सु वर्ष-सहस्राणि सप्त च एकम् च पार्थिव

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
गत्वा गम् pos=vi
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मौनम् मौन pos=n,g=n,c=2,n=s
आतिष्ठद् आस्था pos=v,p=3,n=s,l=lan
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
एकम् एक pos=n,g=n,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s