Original

त्वया सृष्टा कथं नारी मादृशी वदतां वर ।रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥ २ ॥

Segmented

त्वया सृष्टा कथम् नारी मादृशी वदताम् वर रौद्र-कर्मा अभिजायेत सर्व-प्राणि-भयंकरा

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
नारी नारी pos=n,g=f,c=1,n=s
मादृशी मादृश pos=a,g=f,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
रौद्र रौद्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=f,c=1,n=s
अभिजायेत अभिजन् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
भयंकरा भयंकर pos=a,g=f,c=1,n=s