Original

तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद ।भूयः पद्मायुतं तात मृगैः सह चचार सा ॥ १९ ॥

Segmented

तस्थौ पद्मानि षट् च एव पञ्च द्वे च एव मानद भूयः पद्म-अयुतम् तात मृगैः सह चचार सा

Analysis

Word Lemma Parse
तस्थौ स्था pos=v,p=3,n=s,l=lit
पद्मानि पद्म pos=n,g=n,c=2,n=p
षट् षष् pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
द्वे द्वि pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
मानद मानद pos=a,g=m,c=8,n=s
भूयः भूयस् pos=i
पद्म पद्म pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
सह सह pos=i
चचार चर् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s