Original

तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥ १७ ॥

Segmented

ताम् तथा कुर्वतीम् तत्र तपः परम-दुश्चरम् पुनः एव महा-तेजाः ब्रह्मा वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
कुर्वतीम् कृ pos=va,g=f,c=2,n=s,f=part
तत्र तत्र pos=i
तपः तपस् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan