Original

नारद उवाच ।विनीय दुःखमबला सा त्वतीवायतेक्षणा ।उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ॥ १ ॥

Segmented

नारद उवाच विनीय दुःखम् अबला सा तु अतीव आयत-ईक्षणा उवाच प्राञ्जलिः भूत्वा लता इव आवर्जिता तदा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विनीय विनी pos=vi
दुःखम् दुःख pos=n,g=n,c=2,n=s
अबला अबला pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
अतीव अतीव pos=i
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i
आवर्जिता आवर्जय् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i