Original

सुमन्त्रिते सुनीते च विधिवच्चोपपादिते ।पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥ २० ॥

Segmented

सु मन्त्रिते सु नीते च विधिवत् च उपपादिते पौरुषे कर्मणि कृते न अस्ति अधर्मः युधिष्ठिर

Analysis

Word Lemma Parse
सु सु pos=i
मन्त्रिते मन्त्रय् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
नीते नी pos=va,g=n,c=7,n=s,f=part
pos=i
विधिवत् विधिवत् pos=i
pos=i
उपपादिते उपपादय् pos=va,g=n,c=7,n=s,f=part
पौरुषे पौरुष pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अधर्मः अधर्म pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s