Original

इन्द्रियं घ्राणसंज्ञानं नासिकेत्यभिधीयते ।गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ॥ ८ ॥

Segmented

इन्द्रियम् घ्राण-संज्ञानम् नासिका इति अभिधीयते गन्धः च एव इन्द्रिय-अर्थः ऽयम् विज्ञेयः पृथिवी-मयः

Analysis

Word Lemma Parse
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
घ्राण घ्राण pos=n,comp=y
संज्ञानम् संज्ञान pos=n,g=n,c=1,n=s
नासिका नासिका pos=n,g=f,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
पृथिवी पृथिवी pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s