Original

संघातः पार्थिवो धातुरस्थिदन्तनखानि च ।श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च ॥ ७ ॥

Segmented

संघातः पार्थिवो धातुः अस्थि-दन्त-नखानि च श्मश्रु लोम च केशाः च सिराः स्नायु च चर्म च

Analysis

Word Lemma Parse
संघातः संघात pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
अस्थि अस्थि pos=n,comp=y
दन्त दन्त pos=n,comp=y
नखानि नख pos=n,g=n,c=1,n=p
pos=i
श्मश्रु श्मश्रु pos=n,g=n,c=1,n=s
लोम लोमन् pos=n,g=n,c=1,n=s
pos=i
केशाः केश pos=n,g=m,c=1,n=p
pos=i
सिराः सिरा pos=n,g=f,c=1,n=p
स्नायु स्नायु pos=n,g=n,c=1,n=s
pos=i
चर्म चर्मन् pos=n,g=n,c=1,n=s
pos=i