Original

प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते ।रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ॥ ६ ॥

Segmented

प्रक्लेदः क्षुद्र-ता स्नेह इति आपः हि उपदिश्यते रसनम् च इन्द्रियम् जिह्वा रसः च अपाम् गुणो मतः

Analysis

Word Lemma Parse
प्रक्लेदः प्रक्लेद pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
स्नेह स्नेह pos=n,g=m,c=1,n=s
इति इति pos=i
आपः अप् pos=n,g=m,c=1,n=p
हि हि pos=i
उपदिश्यते उपदिश् pos=v,p=3,n=s,l=lat
रसनम् रसन pos=n,g=n,c=1,n=s
pos=i
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
रसः रस pos=n,g=m,c=1,n=s
pos=i
अपाम् अप् pos=n,g=m,c=6,n=p
गुणो गुण pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part