Original

ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् ।तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम् ॥ ५ ॥

Segmented

ततः पाकः प्रकाशः च ज्योतिः चक्षुः च तद्-मयम् तस्य रूपम् गुणम् विद्यात् तमो अन्ववसा-आत्मकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाकः पाक pos=n,g=m,c=1,n=s
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तमो तमस् pos=n,g=n,c=2,n=s
अन्ववसा अन्ववसा pos=va,comp=y,f=part
आत्मकम् आत्मक pos=a,g=n,c=2,n=s