Original

चरणं मारुतात्मेति प्राणापानौ च तन्मयौ ।स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ॥ ४ ॥

Segmented

चरणम् मारुत-आत्मा इति प्राण-अपानौ च तद्-मयौ स्पर्शनम् च इन्द्रियम् विद्यात् तथा स्पर्शम् च तद्-मयम्

Analysis

Word Lemma Parse
चरणम् चरण pos=n,g=n,c=1,n=s
मारुत मारुत pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
pos=i
तद् तद् pos=n,comp=y
मयौ मय pos=a,g=m,c=1,n=d
स्पर्शनम् स्पर्शन pos=n,g=n,c=2,n=s
pos=i
इन्द्रियम् इन्द्रिय pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
pos=i
तद् तद् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s