Original

आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी ।भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ॥ २ ॥

Segmented

आकाशम् मारुतो ज्योतिः आपः पृथ्वी च पञ्चमी भाव-अभावौ च कालः च सर्व-भूतेषु पञ्चसु

Analysis

Word Lemma Parse
आकाशम् आकाश pos=n,g=n,c=1,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
पृथ्वी पृथ्वी pos=n,g=f,c=1,n=s
pos=i
पञ्चमी पञ्चम pos=a,g=f,c=1,n=s
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
pos=i
कालः काल pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p