Original

एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम् ।पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते ॥ १२ ॥

Segmented

एभिः काल-अष्टमैः भावैः यः सर्वैः सर्वम् अन्वितम् पश्यति अकलुषम् प्राज्ञः स मोहम् न अनुवर्तते

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=m,c=3,n=p
काल काल pos=n,comp=y
अष्टमैः अष्टम pos=a,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
अकलुषम् अकलुष pos=a,g=n,c=2,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat