Original

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् ।कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः ॥ ११ ॥

Segmented

व्यवसाय-आत्मिका बुद्धिः मनो व्याकरण-आत्मकम् कर्म-अनुमानतः विज्ञेयः स जीवः क्षेत्र-संज्ञकः

Analysis

Word Lemma Parse
व्यवसाय व्यवसाय pos=n,comp=y
आत्मिका आत्मक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
व्याकरण व्याकरण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,comp=y
अनुमानतः अनुमान pos=n,g=n,c=5,n=s
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
क्षेत्र क्षेत्र pos=n,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s