Original

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता ।एकादशोऽन्तरात्मा च सर्वतः पर उच्यते ॥ १० ॥

Segmented

मनो नवमम् एषाम् तु बुद्धिः तु दशमी स्मृता एकादशो ऽन्तरात्मा च सर्वतः पर उच्यते

Analysis

Word Lemma Parse
मनो मनस् pos=n,g=n,c=1,n=s
नवमम् नवम pos=a,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
तु तु pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तु तु pos=i
दशमी दशम pos=a,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
एकादशो एकादश pos=a,g=m,c=1,n=s
ऽन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
pos=i
सर्वतः सर्वतस् pos=i
पर पर pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat