Original

व्यास उवाच ।द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः ।वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ॥ १ ॥

Segmented

व्यास उवाच द्वंद्वानि मोक्ष-जिज्ञासुः अर्थ-धर्मौ अनुष्ठितः वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वम् इदम् महत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वंद्वानि द्वंद्व pos=n,g=n,c=2,n=p
मोक्ष मोक्ष pos=n,comp=y
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
धर्मौ धर्म pos=n,g=m,c=2,n=d
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
वक्त्रा वक्तृ pos=a,g=m,c=3,n=s
गुणवता गुणवत् pos=a,g=m,c=3,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
श्राव्यः श्रावय् pos=va,g=m,c=1,n=s,f=krtya
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s