Original

अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च ।कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते ॥ ८ ॥

Segmented

अपृथक् दर्शिनः सर्वे ऋच्-सामसु यजुःषु च काम-द्वेषौ पृथग् दृष्ट्वा तपः कृत उपासते

Analysis

Word Lemma Parse
अपृथक् अपृथक् pos=i
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऋच् ऋच् pos=n,comp=y
सामसु सामन् pos=n,g=n,c=7,n=p
यजुःषु यजुस् pos=n,g=n,c=7,n=p
pos=i
काम काम pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=2,n=d
पृथग् पृथक् pos=i
दृष्ट्वा दृश् pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
कृत कृत pos=n,g=n,c=7,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat