Original

त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः ।तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे ॥ ७ ॥

Segmented

त्रेतायाम् द्वापरे च एव कलि-जाः च स संशयाः तपस्विनः प्रशान्ताः च सत्त्व-स्थाः च कृते युगे

Analysis

Word Lemma Parse
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
कलि कलि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
pos=i
संशयाः संशय pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
प्रशान्ताः प्रशम् pos=va,g=m,c=1,n=p,f=part
pos=i
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s