Original

एवमेतन्न चाप्येवमुभे चापि न चाप्युभे ।कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥ ६ ॥

Segmented

एवम् एतत् न च अपि एवम् उभे च अपि न च अपि उभे कर्म-स्थाः विषमम् ब्रूयुः सत्त्व-स्थाः सम-दर्शिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
एवम् एवम् pos=i
उभे उभ् pos=n,g=n,c=1,n=d
pos=i
अपि अपि pos=i
pos=i
pos=i
अपि अपि pos=i
उभे उभ् pos=n,g=n,c=1,n=d
कर्म कर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
विषमम् विषम pos=a,g=n,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
सम सम pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p