Original

पौरुषं कारणं केचिदाहुः कर्मसु मानवाः ।दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः ॥ ४ ॥

Segmented

पौरुषम् कारणम् केचिद् आहुः कर्मसु मानवाः दैवम् एके प्रशंसन्ति स्वभावम् च अपरे जनाः

Analysis

Word Lemma Parse
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
दैवम् दैव pos=n,g=n,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p