Original

तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति ।उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु ॥ ३ ॥

Segmented

तत्र च इह विवित्सा स्यात् ज्ञानम् चेत् पुरुषम् प्रति उपपत्ति-उपलब्धि वर्णयिष्यामि तत् शृणु

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
इह इह pos=i
विवित्सा विवित्सा pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
उपपत्ति उपपत्ति pos=n,comp=y
उपलब्धि उपलब्धि pos=n,g=f,c=3,n=d
वर्णयिष्यामि वर्णय् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot