Original

सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम् ।एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ॥ २१ ॥

Segmented

सर्गः कालो धृतिः वेदाः कर्ता कार्यम् क्रिया फलम् एतत् ते कथितम् तात यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
सर्गः सर्ग pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat