Original

तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये ।किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः ॥ २ ॥

Segmented

तत्र चेद् न भवेद् एवम् संशयः कर्म-निश्चये किम् नु कर्म स्वभावो ऽयम् ज्ञानम् कर्म इति वा पुनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
चेद् चेद् pos=i
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s
किम् किम् pos=i
नु नु pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
इति इति pos=i
वा वा pos=i
पुनः पुनर् pos=i