Original

विसृतं कालनानात्वमनादिनिधनं च यत् ।कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च ॥ १९ ॥

Segmented

विसृतम् काल-नानात्वम् अनादि-निधनम् च यत् कीर्तितम् तत् पुरस्तात् मे यतः संयान्ति यान्ति च

Analysis

Word Lemma Parse
विसृतम् विसृ pos=va,g=n,c=1,n=s,f=part
काल काल pos=n,comp=y
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
अनादि अनादि pos=a,comp=y
निधनम् निधन pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
मे मद् pos=n,g=,c=6,n=s
यतः यतस् pos=i
संयान्ति संया pos=v,p=3,n=p,l=lat
यान्ति या pos=v,p=3,n=p,l=lat
pos=i