Original

यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति ।सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे ॥ १८ ॥

Segmented

यथा सर्वाणि भूतानि वृष्टिः भौमानि वर्षति सृजते सर्वतो ऽङ्गानि तथा वेदा युगे युगे

Analysis

Word Lemma Parse
यथा यथा pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
भौमानि भौम pos=a,g=n,c=2,n=p
वर्षति वृष् pos=v,p=3,n=s,l=lat
सृजते सृज् pos=v,p=3,n=s,l=lat
सर्वतो सर्वतस् pos=i
ऽङ्गानि अङ्ग pos=n,g=n,c=2,n=p
तथा तथा pos=i
वेदा वेद pos=n,g=m,c=1,n=p
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s