Original

द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा ।दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः ॥ १५ ॥

Segmented

द्वापरे विप्लवम् यान्ति वेदाः कलि-युगे तथा दृश्यन्ते न अपि दृश्यन्ते कलेः अन्ते पुनः पुनः

Analysis

Word Lemma Parse
द्वापरे द्वापर pos=n,g=m,c=7,n=s
विप्लवम् विप्लव pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
वेदाः वेद pos=n,g=m,c=1,n=p
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तथा तथा pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
कलेः कलि pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i