Original

त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा ।संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ १४ ॥

Segmented

त्रेता-आदौ सकला वेदा यज्ञा वर्ण-आश्रमाः तथा संरोधाद् आयुषः तु एते व्यस्यन्ते द्वापरे युगे

Analysis

Word Lemma Parse
त्रेता त्रेता pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
सकला सकल pos=a,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
वर्ण वर्ण pos=n,comp=y
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
तथा तथा pos=i
संरोधाद् संरोध pos=n,g=m,c=5,n=s
आयुषः आयुस् pos=n,g=n,c=6,n=s
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
व्यस्यन्ते व्यस् pos=v,p=3,n=p,l=lat
द्वापरे द्वापर pos=n,g=m,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s