Original

आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः ।परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ॥ १२ ॥

Segmented

आरम्भ-यज्ञाः क्षत्रस्य हविः-यज्ञाः विशः स्मृताः परिचार-यज्ञाः शूद्राः च जप-यज्ञाः द्विजातयः

Analysis

Word Lemma Parse
आरम्भ आरम्भ pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
हविः हविस् pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
विशः विश् pos=n,g=f,c=6,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
परिचार परिचार pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
जप जप pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p