Original

बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः ।अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ॥ १३ ॥

Segmented

बहु-श्रुतः चैत्र-कथः पण्डितो ऽनलसो ऽशठः अदीनो ऽक्रोधनो अलुब्धः तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
चैत्र चैत्र pos=a,comp=y
कथः कथा pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
ऽनलसो अनलस pos=a,g=m,c=1,n=s
ऽशठः अशठ pos=a,g=m,c=1,n=s
अदीनो अदीन pos=a,g=m,c=1,n=s
ऽक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
अलुब्धः अलुब्ध pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part