Original

न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि ।का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम् ॥ ५ ॥

Segmented

न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि का ते प्रज्ञा कुतस् च एषा किम् च एतस्याः परायणम्

Analysis

Word Lemma Parse
pos=i
प्रीयसे प्री pos=v,p=2,n=s,l=lat
वन्द्यमानो वन्द् pos=va,g=m,c=1,n=s,f=part
निन्द्यमानो निन्द् pos=va,g=m,c=1,n=s,f=part
pos=i
कुप्यसि कुप् pos=v,p=2,n=s,l=lat
का pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
कुतस् कुतस् pos=i
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
एतस्याः एतद् pos=n,g=f,c=6,n=s
परायणम् परायण pos=n,g=n,c=1,n=s